Rig-Veda 6.061.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     iyáṃ šúṣmebhir bisakhā́ ivārujat      iyám šúṣmebhiḥ = bisakhā́ḥ } iva arujat      M        ◡—   ———   ◡◡◡   ◡—◡—   (12)
b.     sā́nu girīṇā́ṃ taviṣébhir ūrmíbhiḥ      sā́nu girīṇā́m = taviṣébhiḥ ūrmíbhiḥ      M        —◡   ◡——   ◡◡—◡   —◡—   (12)
c.     pārāvataghnī́m ávase suvṛktíbhiḥ      pārāvataghnī́m = ávase-_ } suvṛktíbhiḥ      M        ——◡——   ◡◡—   ◡—◡—   (12)
d.     sárasvatīm ā́ vivāsema dhītíbhiḥ      sárasvatīm = ā́ vivāsema dhītíbhiḥ      M        ◡—◡—   —   ◡——◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: iyáṃ šúṣmebhir bisakhā́ ivārujat sā́nu girīṇā́ṃ taviṣébhir ūrmíbhiḥ
pārāvataghnī́m ávase suvṛktíbhiḥ sárasvatīm ā́ vivāsema dhītíbhiḥ
Pada-Pāṭha: iyam | šuṣmebhiḥ | bisakhāḥ-iva | arujat | sānu | girīṇām | taviṣebhiḥ | ūrmi-bhiḥ | pārāvata-ghnīm | avase | suvṛkti-bhiḥ | sarasvatīm | ā | vivāsema | dhīti-bhiḥ
Van Nooten & Holland (2nd ed.): iyáṃ šúṣmebhir bisakhā́ ivārujat sā́nu girīṇā́ṃ taviṣébhir ūrmíbhiḥ
pārāvataghnī́m ávase suvṛktíbhiḥ sárasvatīm ā́ vivāsema dhītíbhiḥ [buggy OCR; check source]
Griffith: She with her might, like one who digs for lotus-stems, hath burst with her strong waves the ridges of the hills.
Let us invite with songs and holy hymns for help Sarasvati who slayeth the Paravatas.
Geldner: Sie brach mit Ungestüm gleich einem Wurzelgräber den Rücken der Berge mit den gewaltigen Wogen auf. Sarasvati, die die Fremden abwehrt, möchten wir mit Lobliedern, mit Gebeten zur Gnade erbitten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search