Rig-Veda 2.027.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imā́ gíra ādityébhyo ghṛtásnūḥ      imā́ḥ gíraḥ = ādityébhyaḥ } ghṛtásnūḥ      M        ◡—   ◡◡   ————   ◡——   (11)
b.     sanā́d rā́jabhyo juhúvā juhomi      sanā́t rā́jabhyaḥ = juhvā̀ } juhomi      M        ◡—   ———   ◡◡—   ◡—◡   (11)
c.     šṛṇótu mitró aryamā́ bhágo nas      šṛṇótu mitráḥ = aryamā́ } bhágaḥ naḥ      M        ◡—◡   —◡   —◡—   ◡—   —   (11)
d.     tuvijātó váruṇo dákṣo áṃšaḥ      tuvijātáḥ = váruṇaḥ dákṣaḥ áṃšaḥ      M        ◡◡——   ◡◡—   —◡   ——   (11)

Labels:M: genre M  
Aufrecht: imā́ gíra ādityébhyo ghṛtásnūḥ sanā́d rā́jabhyo juhvāā | juhomi
šṛṇótu mitró aryamā́ bhágo nas tuvijātó váruṇo dákṣo áṃšaḥ
Pada-Pāṭha: imāḥ | giraḥ | ādityebhyaḥ | ghṛta-snūḥ | sanāt | rāja-bhyaḥ | juhvā | juhomi | šṛṇotu | mitraḥ | aryamā | bhagaḥ | naḥ | tuvi-jātaḥ | varuṇaḥ | dakṣaḥ | aṃšaḥ
Van Nooten & Holland (2nd ed.): imā́ gíra ādityébhyo ghṛtásnūḥ sanā́=d rā́=jabhyo juh<ú>vā juhomi
šṛṇótu mitró aryamā́ bhágo nas tuvijātó váruṇo dákṣo áṃšaḥ [buggy OCR; check source]
Griffith: THESE hymns that drop down fatness, with the ladle I ever offer tothe Kings Adityas.
May Mitra, Aryanian, and Bhaga hear us, the mighty Varuna Daksa, and Amsa.
Geldner: Diese salbungsvollen Lobreden opfere ich den Aditya's mit der Zunge als Löffel, den Königen von alters her. Es sollen uns Mitra, Aryaman, Bhaga, Varuna von starker Art, Daksa, Amsa erhören. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search