Rig-Veda 2.012.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yásmān ná rté vijáyante jánāso      yásmāt ná ṛté-_ = vijáyante?_ } jánāsaḥ      M        ——   —   —   ◡◡——   ◡——   (11)
b.     yáṃ yúdhyamānā ávase hávante      yám yúdhyamānāḥ = ávase-_ } hávante-_      M        —   —◡—◡   ◡◡—   ◡——   (11)
c.     yó víšvasya pratimā́nam babhū́va      yáḥ víšvasya = pratimā́nam } babhū́va      M        —   ———   ◡◡——   ◡—◡   (11)
d.     yó acyutacyút sá janāsa índraḥ      yáḥ acyutacyút = sá janāsaḥ índraḥ      M        ◡   —◡——   ◡   ◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: yásmān ná ṛté vijáyante jánāso yáṃ yúdhyamānā ávase hávante
yó víšvasya pratimā́nam babhū́va yó acyutacyút sá janāsa índraḥ
Pada-Pāṭha: yasmāt | na | ṛte | vi-jayante | janāsaḥ | yam | yudhyamānāḥ | avase | havante | yaḥ | višvasya | prati-mānam | babhūva | yaḥ | acyuta-cyut | saḥ | janāsaḥ | indraḥ
Van Nooten & Holland (2nd ed.): yásmān ná <r>té vijáyante jánāso yáṃ yúdhyamānā ávase hávante
yó víšvasya pratimā́nam babhū́va yó acyutacyút sá janāsa índraḥ [buggy OCR; check source]
Griffith: Without whose help our people never conquer; whom, battling, they invoke to give them succour;
He of whom all this world is but the copy, who shakes things moveless, He, O men, is Indra.
Geldner: Ohne den die Völker nicht siegen, den die Kämpfenden um Beistand rufen, der sich jedem gewachsen zeigt, der das Unbewegte bewegt - der, ihr Leute, ist Indra. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search