Rig-Veda 10.085.23

SaṃhitāSāša-PāṭhaLabels    Parse
a.     anṛkṣarā́ ṛjávaḥ santu pánthā      anṛkṣarā́ḥ = ṛjávaḥ santu pánthāḥ      P        ◡—◡◡   ◡◡—   —◡   ——   (11)
b.     yébhiḥ sákhāyo yánti no vareyám      yébhiḥ sákhāyaḥ = yánti naḥ } vareyám      P        ——   ◡——   —◡   —   ◡——   (11)
c.     sám aryamā́ sám bhágo no ninīyāt      sám aryamā́ = sám bhágaḥ naḥ } ninīyāt      P        ◡   —◡—   —   ◡—   —   ◡——   (11)
d.     sáṃ jāspatyáṃ suyámam astu devāḥ      sám jāspatyám = suyámam astu devāḥ      P        —   ———   ◡◡◡   —◡   ——   (11)

Labels:P: popular  
Aufrecht: anṛkṣarā́ ṛjávaḥ santu pánthā yébhiḥ sákhāyo yánti no vareyám
sám aryamā́ sám bhágo no ninīyāt sáṃ jāspatyáṃ suyámam astu devāḥ
Pada-Pāṭha: anṛkṣarāḥ | ṛjavaḥ | santu | panthāḥ | yebhiḥ | sakhāyaḥ | yanti | naḥ | vare--yam | sam | aryamā | sam | bhagaḥ | naḥ | ninīyāt | sam | jāḥ-patyam | su-yamam | astu | devāḥ
Van Nooten & Holland (2nd ed.): anṛkṣarā́ ṛjávaḥ santu pánthā yébhiḥ sákhāyo yánti no vareyám
sám aryamā́ sám bhágo no ninīyāt sáṃ jāspatyáṃ suyámam astu devāḥ [buggy OCR; check source]
Griffith: Seek thou another willing maid, and with her husband leave the bride.
Straight in direction be the path: s, and thornless, whereon our fellows travel to the wooing.
Geldner: Dornenlos, richtig sollen die Wege sein, auf denen unsere Freunde auf die Werbung ausziehen. Aryaman und Bhaga sollen uns zusammenführen. Gemeinsam soll uns ein leicht zu führendes Hausregiment sein, o Götter! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search