Rig-Veda 10.168.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sám prérate ánu vā́tasya viṣṭhā́      sám prá īrate-_ = ánu vā́tasya viṣṭhā́ḥ      P        —   —◡◡   ◡◡   ——◡   ——   (11)
b.     áinaṃ gacchanti sámanaṃ ná yóṣāḥ      ā́ enam gacchanti = sámanam } ná+_ yóṣāḥ      P        ——   ——◡   ◡◡—   ◡   ——   (11)
c.     tā́bhiḥ sayúk saráthaṃ devá īyate      tā́bhiḥ sayúk = sarátham deváḥ īyate-_      P        ——   ◡—   ◡◡—   —◡   —◡—   (12)
d.     asyá víšvasya bhúvanasya rā́jā      asyá víšvasya = bhúvanasya rā́jā      P        —◡   ——◡   ◡◡—◡   ——   (11)

Labels:P: popular  
Aufrecht: sám prérate ánu vā́tasya viṣṭhā́ áinaṃ gachanti sámanaṃ ná yóṣāḥ
tā́bhiḥ sayúk saráthaṃ devá īyate 'syá víšvasya bhúvanasya rā́jā
Pada-Pāṭha: sam | pra | īrate | anu | vātasya | vi-sthāḥ | ā | enam | gacchanti | samanam | na | yoṣāḥ | tābhiḥ | sa-yuk | sa-ratham | devaḥ | īyate | asya | višvasya | bhuvanasya | rājā
Van Nooten & Holland (2nd ed.): sám pṛ́rate ánu vā́=tasya viṣṭhā́=áinaṃ gachanti sámanaṃ ná yóṣāḥ
tā́=bhiḥ sayúk saráthaṃ devá īyate <a>syá víšvasya bhúvanasya rā́=jā [buggy OCR; check source]
Griffith: Along the traces of the Wind they hurry, they come to him as dames to an assembly.
Borne on his car with these for his attendants, the God speeds forth, the universe's Monarch.
Geldner: Hinterdrein erheben sich alle Arten des Windes; sie kommen zu ihm wie Frauen zur Hochzeit. Mit ihnen zusammen fährt der Gott auf gleichem Wagen, der König dieser ganzen Welt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search