Rig-Veda 10.003.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     asyá yā́māso bṛható ná vagnū́n      asyá yā́māsaḥ = bṛhatáḥ } ná+_ vagnū́n      M        —◡   ———   ◡◡—   ◡   ——   (11)
b.     índhānā agnéḥ sákhiyuḥ šivásya      índhānāḥ agnéḥ = sákhyuḥ } šivásya      M        ——◡   ——   ◡◡—   ◡—◡   (11)
c.     ī́ḍyasya vṛ́ṣṇo bṛhatáḥ suā́so      ī́ḍyasya vṛ́ṣṇaḥ = bṛhatáḥ } svā́saḥ      M        ——◡   ——   ◡◡—   ◡——   (11)
d.     bhā́māso yā́man aktávaš cikitre      bhā́māsaḥ yā́man = aktávaḥ } cikitre?_      M        ———   —◡   —◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: asyá yā́māso bṛható ná vagnū́n índhānā agnéḥ sákhyuḥ šivásya
ī́ḍyasya vṛ́ṣṇo bṛhatáḥ svā́so bhā́māso yā́mann aktávaš cikitre
Pada-Pāṭha: asya | yāmāsaḥ | bṛhataḥ | na | vagnūn | indhānāḥ | agneḥ | sakhyuḥ | šivasya | īḍyasya | vṛṣṇaḥ | bṛhataḥ | su-āsaḥ | bhāmāsaḥ | yāman | aktavaḥ | cikitre
Van Nooten & Holland (2nd ed.): asyá yā́=māso bṛható ná vagnū́=n índhānā agnéḥ sákh<i>yuḥ šivásya
ī́=ḍyasya vṛ́ṣṇo bṛhatáḥ s<u>ā́=so bhā́=māso yā́=man aktávaš cikitre [buggy OCR; check source]
Griffith: His goings-forth kindle as' twere high voices the goings of the auspicious Friend of Agni.
The rays, the bright beams of the strong-jawed, mighty, adorable Steer are visible as he cometh.
Geldner: Seine Fahrten, die gleichsam laute Rufe des guten Freundes Agni entflammen, des anzurufenden, grossen Bullen mit schönem Munde - seine Strahlen sind bei Ankunft der Nacht als Dunkel erschienen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search