Rig-Veda 1.089.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tán no vā́to mayobhú vātu bheṣajáṃ      tát naḥ vā́taḥ = mayobhú vātu bheṣajám      M        —   —   ——   ◡—◡   —◡   —◡—   (12)
b.     tán mātā́ pṛthivī́ tát pitā́ diyáuḥ      tát mātā́ pṛthivī́?_ tát pitā́ dyáuḥ      M        —   ——   ◡◡—   —   ◡—   ◡—   (11)
c.     tád grā́vāṇaḥ somasúto mayobhúvas      tát grā́vāṇaḥ = somasútaḥ } mayobhúvaḥ      M        —   ———   —◡◡—   ◡—◡—   (12)
d.     tád ašvinā šṛṇutaṃ dhiṣṇiyā yuvám      tát ašvinā = šṛṇutam dhiṣṇyā yuvám      M        ◡   —◡—   ◡◡—   —◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: tán no vā́to mayobhú vātu bheṣajáṃ tán mātā́ pṛthivī́ tát pitā́ dyáuḥ
tád grā́vāṇaḥ somasúto mayobhúvas tád ašvinā šṛṇutaṃ dhiṣṇyā yuvám
Pada-Pāṭha: tat | naḥ | vātaḥ | mayaḥ-bhu | vātu | bheṣajam | tat | mātā | pṛthivī | tat | pitā | dyauḥ | tat | grāvāṇaḥ | soma-sutaḥ | mayaḥ-bhuvaḥ | tat | ašvinā | šṛṇutam | dhiṣṇyā | yuvam
Van Nooten & Holland (2nd ed.): tán no vā́=to mayobhú vātu bheṣajáṃ tán mātā́=pṛthivī́=tát pitā́=d<i>yáuḥ
tád grā́=vāṇaḥ somasúto mayobhúvas tád ašvinā šṛṇutaṃ dhiṣṇ<i>yā yuvám [buggy OCR; check source]
Griffith: May the Wind waft to us that pleasant medicine, may Earth our Mother give it, and our Father Heaven,
And the joy-giving stones that press the Soma's juice. Asvins, may ye, for whom our spirits long, hear this.
Geldner: Diese beglückende Arzenei soll uns der Wind zuwehen, diese die beglückenden somapressenden Steine. Ihr weisen Asvin, höret das! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search