Rig-Veda 1.164.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     asyá vāmásya palitásya hótus      asyá vāmásya = palitásya hótuḥ      P        —◡   ——◡   ◡◡—◡   ——   (11)
b.     tásya bhrā́tā madhyamó asti ášnaḥ      tásya bhrā́tā = madhyamáḥ asti ášnaḥ      P        ——   ——   —◡◡   —◡   ——   (11)
c.     tṛtī́yo bhrā́tā ghṛtápṛṣṭho asya      tṛtī́yaḥ bhrā́tā = ghṛtápṛṣṭhaḥ asya      P        ◡——   ——   ◡◡—◡   —◡   (11)
d.     átrāpašyaṃ višpátiṃ saptáputram      átra apašyam = višpátim saptáputram      P        ————   —◡—   —◡——   (11)

Labels:P: popular  
Aufrecht: asyá vāmásya palitásya hótus tásya bhrā́tā madhyamó asty ášnaḥ
tṛtī́yo bhrā́tā ghṛtápṛṣṭho asyā́trāpašyaṃ višpátiṃ saptáputram
Pada-Pāṭha: asya | vāmasya | palitasya | hotuḥ | tasya | bhrātā | madhyamaḥ | asti | ašnaḥ | tṛtīyaḥ | bhrātā | ghṛta-pṛṣṭhaḥ | asya | atra | apasyam | višpatim | sapta-putram
Van Nooten & Holland (2nd ed.): asyá vāmásya palitásya hótus tásya bhrā́=tā madhyamó ast<i> ášnaḥ
tṛtī́=yo bhrā́=tā ghṛtápṛṣṭho asy<a> <á>trāpašyaṃ višpátiṃ saptáputram [buggy OCR; check source]
Griffith: OF this benignant Priest, with eld grey-coloured, the brother midmost of the three is lightning.
The third is he whose back with oil is sprinkled. Here I behold the Chief with seven male children.
Geldner: Dieses liebwerten altersgrauen Hotri, dessen mittlerer Bruder ist der Hungrige. Sein dritter Bruder trägt Schmalz auf dem Rücken. In diesem erschaute ich den Stammherrn mit sieben Söhnen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search