Rig-Veda 1.156.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bhávā mitró ná šéviyo ghṛtā́sutir      bhávā+ mitráḥ ná+_ = šévyaḥ } ghṛtā́sutiḥ      M        ◡—   ——   ◡   —◡—   ◡—◡—   (12)
b.     víbhūtadyumna evayā́ u sapráthāḥ      víbhūtadyumnaḥ = evayā́ḥ } u+_ sapráthāḥ      M        ◡———◡   —◡◡   ◡   —◡—   (12)
c.     ádhā te viṣṇo vidúṣā cid árdhiya      ádhā+ te-_ viṣṇo = vidúṣā } cit árdhyaḥ      M        ◡—   —   ——   ◡◡—   ◡   —◡◡   (12)
d.     stómo yajñáš ca rā́dhiyo havíṣmatā      stómaḥ yajñáḥ ca = rā́dhyaḥ } havíṣmatā      M        ——   ——   ◡   —◡—   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: bhávā mitró ná šévyo ghṛtā́sutir víbhūtadyumna evayā́ u sapráthāḥ
ádhā te viṣṇo vidúṣā cid árdhya stómo yajñáš ca rā́dhyo havíṣmatā
Pada-Pāṭha: bhava | mitraḥ | na | ševyaḥ | ghṛta-āsutiḥ | vibhūta-dyumnaḥ | eva-yāḥ | ūām iti | sa-prathāḥ | adha | te | viṣṇo iti | viduṣā | cit | ardhyaḥ | stomaḥ | yajñaḥ | ca | rādhyaḥ | haviṣmatā
Van Nooten & Holland (2nd ed.): bhávā mitró ná šév<i>yo ghṛtā́=sutir víbhūtadyumna evayā́=u sapráthāḥ
ádhā te viṣṇo vidúṣā cid árdh<i>ya stómo yajñáš ca rā́=dh<i>yo havíṣmatā [buggy OCR; check source]
Griffith: FAR-SHINING, widely famed, going thy wonted way, fed with the oil, be helpful. Mitra-like, to us.
So, Visnu, e' en the wise must swell thy song of praise, and he who hath oblations pay thee solemn rites.
Geldner: Sei freundlich wie Mitra, der sich am Schmalz stärkt, du von reichem Glanze, rasch gehend, weitbekannt! Dann soll dir, Vishnu, ein Loblied, wie es nur der Kundige richtig treffen kann, und ein Opfer von dem Opferspender zur Zufriedenheit gemacht werden. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search