Rig-Veda 1.115.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     citráṃ devā́nām úd agād ánīkaṃ      citrám devā́nām = út agāt } ánīkam      D        ——   ———   ◡   ◡—   ◡——   (11)
b.     cákṣur mitrásya váruṇasya agnéḥ      cákṣuḥ mitrásya = váruṇasya agnéḥ      D        ——   ——◡   ◡◡—◡   ——   (11)
c.     ā́prā dyā́vāpṛthivī́ antárikṣaṃ      ā́ aprāḥ dyā́vā =pṛthivī́+_ antárikṣam      D        ——   ——◡◡◡   —◡——   (11)
d.     sū́rya ātmā́ jágatas tasthúṣaš ca      sū́ryaḥ ātmā́ = jágataḥ tasthúṣaḥ ca      D        —◡   ——   ◡◡—   —◡—   ◡   (11)

Labels:D: genre D  
Aufrecht: citráṃ devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ
ā́prā dyā́vāpṛthivī́ antárikṣaṃ sū́rya ātmā́ jágatas tasthúṣaš ca
Pada-Pāṭha: citram | devānām | ut | agāt | anīkam | cakṣuḥ | mitrasya | varuṇasya | agneḥ | ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | sūryaḥ | ātmā | jagataḥ | tasthuṣaḥ | ca
Van Nooten & Holland (2nd ed.): ā́=prā dyā́=vāpṛthivī́=antárikṣaṃ sū́=rya ātmā́=jágatas tasthúṣaš ca [buggy OCR; check source]
Griffith: THE brilliant presence of the Gods hath risen, the eye of Mitra, Varuna and Agni.
The soul of all that moveth not or moveth, the Sun hath filled the air and earth and heaven.
Geldner: Prangend ist das Antlitz der Götter aufgegangen, das Auge von Mitra, Varuna, Agni. Er hat Himmel und Erde und die Luft erfüllt; Surya ist die Seele von allem was geht und steht. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search