Rig-Veda 1.112.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhiḥ šácībhir vṛṣaṇā parāvṛ́jam      yā́bhiḥ šácībhiḥ = vṛṣaṇā } parāvṛ́jam      M        ——   ◡——   ◡◡—   ◡—◡—   (12)
b.     prā́ndháṃ šroṇáṃ cákṣasa étave kṛtháḥ      prá andhám šroṇám = cákṣase-_ étave-_ kṛtháḥ      M        ——   ——   —◡◡   —◡—   ◡—   (12)
c.     yā́bhir vártikāṃ grasitā́m ámuñcataṃ      yā́bhiḥ vártikām = grasitā́m } ámuñcatam      M        ——   —◡—   ◡◡—   ◡—◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhiḥ šácībhir vṛṣaṇā parāvṛ́jam prā́ndháṃ šroṇáṃ cákṣasa étave kṛtháḥ
yā́bhir vártikāṃ grasitā́m ámuñcataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | šacībhiḥ | vṛṣaṇā | parāvṛjam | pra | andham | šroṇam | cakṣase | etave | kṛthaḥ | yābhiḥ | vartikām | grasitām | amuñcatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́bhiḥ šácībhir vṛṣaṇā parāvṛ́jam prā́ndháṃ šroṇáṃ cákṣasa étave kṛtháḥ
yā́bhir vártikāṃ grasitā́m ámuñcataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam [buggy OCR; check source]
Griffith: Mighty Ones, with what powers ye gave Paravrj aid what time ye made the blind and lame to see and walk;
Wherewith ye set at liberty the swallowed quail, -- Come hither unto us, O Asvins, with those aids.
Geldner: Mit welchen Künsten ihr Bullen dem Aussetzling beistandet, dem Blinden und Lahmen zum Sehen und Gehen verhelft, mit denen ihr die verschlungene Wachtel befreitet - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search