Rig-Veda 1.112.16

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhir narā šayáve yā́bhir átraye      yā́bhiḥ narā = šayáve-_ yā́bhiḥ átraye-_      M        ——   ◡—   ◡◡—   —◡   —◡—   (12)
b.     yā́bhiḥ purā́ mánave gātúm īṣáthuḥ      yā́bhiḥ purā́ = mánave-_ gātúm īṣáthuḥ      M        ——   ◡—   ◡◡—   —◡   —◡—   (12)
c.     yā́bhiḥ šā́rīr ā́jataṃ syū́marašmaye      yā́bhiḥ šā́rīḥ = ā́jatam syū́marašmaye?_      M        ——   ——   —◡—   —◡—◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhir narā šayáve yā́bhir átraye yā́bhiḥ purā́ mánave gātúm īṣáthuḥ
yā́bhiḥ šā́rīr ā́jataṃ syū́marašmaye tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | narā | šayave | yābhiḥ | atraye | yābhiḥ | purā | manave | gātum | īṣathuḥ | yābhiḥ | šārīḥ | ājatam | syūma-rašmaye | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́bhir narā šayáve yā́bhir átraye yā́bhiḥ purā́ mánave gātúm īṣáthuḥ
yā́bhiḥ šā́rīr ā́jataṃ syū́marašmaye tā́bhir ū ṣú ūtíbhir ašvinā́ gatam [buggy OCR; check source]
Griffith: Wherewith, O Heroes, ye vouchsafed deliverance to Sayu, Atri, and to Manu long ago;
Wherewith ye shot your shafts in Syumarasmi's cause. -- Come hither unto us, O Asvins, with those aids.
Geldner: Mit denen ihr Herren für Sayu, mit denen ihr für Atri, mit denen ihr vormals für Manu einen Weg suchtet, mit denen ihr dem Syumarasmi die Kühe des Sara zutriebt, - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search