Rig-Veda 7.024.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     evā́ na indra vā́riyasya pūrdhi      evā́+ naḥ indra = vā́ryasya pūrdhi      M        ——   ◡   —◡   —◡—◡   —◡   (11)
b.     prá te mahī́ṃ sumatíṃ vevidāma      prá te-_ mahī́m = sumatím vevidāma      M        ◡   —   ◡—   ◡◡—   —◡—◡   (11)
c.     íṣam pinva maghávadbhyaḥ suvī́rāṃ      íṣam pinva = maghávadbhyaḥ } suvī́rām      M        ◡—   —◡   ◡◡——   ◡——   (11)
d.     yūyám pāta suastíbhiḥ sádā naḥ      yūyám pāta = svastíbhiḥ } sádā naḥ      MR        ——   —◡   ◡—◡—   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: evā́ na indra vā́ryasya pūrdhi prá te mahī́ṃ sumatíṃ vevidāma
íṣam pinva maghávadbhyaḥ suvī́rāṃ yūyám pāta svastíbhiḥ sádā naḥ
Pada-Pāṭha: eva | naḥ | indra | vāryasya | pūrdhi | pra | te | mahīm | su-matim | vevidāma | iṣam | pinva | maghavat-bhyaḥ | su-vīrām | yūyam | pāta | svasti-bhiḥ | sadā | naḥ
Van Nooten & Holland (2nd ed.): evā́=na indra vā́=r<i>yasya pūrdhi prá te mahī́=ṃ sumatíṃ vevidāma
íṣam pinva maghávadbhyaḥ suvī́=rāṃ yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source]
Griffith: With precious things. O Indra, thus content us: may we attain to thine exalted favour.
Send our chiefs plenteous food with hero children. Preserve us evermore, ye Gods, with blessings.
Geldner: Also gib uns, Indra, vom Besten mit vollen Händen! Wir möchten deine grosse Gunst erfahren. Gib den Lohnherren die Freude guter Söhne vollauf! - Behütet ihr uns immerdar mit eurem Segen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search