Rig-Veda 7.003.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́ vā te sánti dāšúṣe ádhṛṣṭā      yā́ḥ vā te-_ sánti = dāšúṣe-_ } ádhṛṣṭāḥ      M        —   —   —   —◡   —◡◡   ◡——   (11)
b.     gíro vā yā́bhir nṛvátīr uruṣyā́ḥ      gíraḥ vā yā́bhiḥ = nṛvátīḥ } uruṣyā́ḥ      M        ◡—   —   ——   ◡◡—   ◡——   (11)
c.     tā́bhir naḥ sūno sahaso ní pāhi      tā́bhiḥ naḥ sūno = sahasaḥ } ní pāhi      M        ——   —   ——   ◡◡—   ◡   —◡   (11)
d.     sumát sūrī́ñ jaritṝ́ñ jātavedaḥ      smát sūrī́n = jaritṝ́n jātavedaḥ      M        ◡—   ——   ◡◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: yā́ vā te sánti dāšúṣe ádhṛṣṭā gíro vā yā́bhir nṛvátīr uruṣyā́ḥ
tā́bhir naḥ sūno sahaso ní pāhi smát sūrī́ñ jaritṝ́ñ jātavedaḥ
Pada-Pāṭha: yāḥ | vā | te | santi | dāšuṣe | adhṛṣṭāḥ | giraḥ | vā | yābhiḥ | nṛ-vatīḥ | uruṣyāḥ | tābh iḥ | naḥ | sūno iti | sahasaḥ | ni | pāhi | smat | sūrīn | jaritṝn | jāta-vedaḥ
Van Nooten & Holland (2nd ed.): yā́ vā te sánti dāšúṣe ádhṛṣṭā gíro vā yā́bhir nṛvátīr uruṣyā́ḥ
tā́=bhir naḥ sūno sahaso ní pāhi s<u>mát sūrī́=ñ jaritṝ́ñ jātavedaḥ [buggy OCR; check source]
Griffith: Thine are resistless songs for him who offers, and hero-giving hymns wherewith thou savest;
With these, O Son of Strength, O Jatavedas, guard us, preserve these princes and the singers.
Geldner: Die unbezwingbaren Burgen, die du für den Opfernden hast, oder mit denen du die mannhaften Lobreden schützen kannst, mit denen schirme, du Sohn der Kraft, in gleicher Weise unsere freigebigen Patrone und uns Sänger, o Jatavedas! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search