Rig-Veda 6.049.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prathamabhā́jaṃ yašásaṃ vayodhā́ṃ      prathamabhā́jam = yašásam } vayodhā́m      M        ◡◡◡——   ◡◡—   ◡——   (11)
b.     supāṇíṃ deváṃ sugábhastim ṛ́bhvam      supāṇím devám = sugábhastim ṛ́bhvam      M        ◡——   ——   ◡◡—◡   ——   (11)
c.     hótā yakṣad yajatám pastíyānām      hótā yakṣat = yajatám pastyā̀nām      M        ——   ——   ◡◡—   —◡——   (11)
d.     agnís tváṣṭāraṃ suhávaṃ vibhā́vā      agníḥ tváṣṭāram = suhávam } vibhā́vā      M        ——   ———   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: prathamabhā́jaṃ yašásaṃ vayodhā́ṃ supāṇíṃ deváṃ sugábhastim ṛ́bhvam
hótā yakṣad yajatám pastyāā |nām agnís tváṣṭāraṃ suhávaṃ vibhā́vā
Pada-Pāṭha: prathama-bhājam | yašasam | vayaḥ-dhām | su-pāṇim | devam | su-gabhastim | ṛbhvam | hotā | yakṣat | yajatam | pastyānām | agniḥ | tvaṣṭāram | su-havam | vibhāvā
Van Nooten & Holland (2nd ed.): prathamabhā́jaṃ yašásaṃ vayodhā́ṃ supāṇíṃ deváṃ sugábhastim ṛ́bhvam
hótā yakṣad yajatám past<í>yānām agnís tváṣṭāraṃ suhávaṃ vibhā́=vā [buggy OCR; check source]
Griffith: May Herald Agni, fulgent, bring for worship Tvastar adored, in homes and swift to listen,
Glorious, first to share, the life-bestower, the ever active God, fair-armed, fair-handed.
Geldner: Den Gott, dem der Vorrang gebührt, den angesehenen, kraftverleihenden, schönhändigen, schönarmigen, geschickten soll der erstrahlende Agni, der Hotri, anbeten, den Angebeteten der Häuser, den leicht zu errufenden Tvastri. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search