Rig-Veda 3.033.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ó ṣú svasāraḥ kāráve šṛṇota      ā́ u+_ sú svasāraḥ = kāráve-_ } šṛṇota      M        —   —   ◡——   —◡—   ◡—◡   (11)
b.     yayáu vo dūrā́d ánasā ráthena      yayáu vaḥ dūrā́t = ánasā } ráthena      M        ◡—   —   ——   ◡◡—   ◡—◡   (11)
c.     ní ṣū́ namadhvam bhávatā supārā́      ní sū́-_+ namadhvam = bhávatā+ } supārā́ḥ      M        ◡   —   ◡——   ◡◡—   ◡——   (11)
d.     adhoakṣā́ḥ sindhavaḥ srotiyā́bhiḥ      adhoakṣā́ḥ = sindhavaḥ srotyā́bhiḥ      M        ◡———   —◡—   —◡——   (11)

Labels:M: genre M  
Aufrecht: ó ṣú svasāraḥ kāráve šṛṇota yayáu vo dūrā́d ánasā ráthena
ní ṣū́ namadhvam bhávatā supārā́ adhoakṣā́ḥ sindhavaḥ srotyā́bhiḥ
Pada-Pāṭha: o iti | su | svasāraḥ | kārave | šṛṇota | yayau | vaḥ | dūrāt | anasā | rathena | ni | su | namadhvam | bhavata | su-pārāḥ | adhaḥ-akṣāḥ | sindhavaḥ | srotyābhiḥ
Van Nooten & Holland (2nd ed.): ó ṣú svasāraḥ kāráve šṛṇota yayáu vo dūrā́=d nasā ráthena
ní ṣū́ namadhvam bhávatā supārā́=adhoakṣā́ḥ sindhavaḥ srot<i>yā́=bhiḥ [buggy OCR; check source]
Griffith: List quickly, Sisters, to the bard who cometh to you from far away with car and wagon.
Bow lowly down; be easy to be traversed stay, Rivers, with your floods below our axles.
Geldner: Schenket doch, ihr Schwestern, dem Dichter Gehör! Er ist mit Wagentross und Streitwagen zu euch aus der Ferne gekommen. Beuget euch fein nieder, seid leicht zu durchschreiten, bleibet mit eurer Strömung unter den Wagenachsen, ihr Flüsse!" [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search