Rig-Veda 3.008.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́n vo náro devayánto nimimyúr      yā́n vaḥ náraḥ = devayántaḥ } nimimyúḥ      M        —   —   ◡—   —◡——   ◡——   (11)
b.     vánaspate svádhitir vā tatákṣa      vánaspate-_ = svádhitiḥ vā } tatákṣa      M        ◡—◡—   ◡◡—   —   ◡—◡   (11)
c.     té devā́saḥ sváravas tasthivā́ṃsaḥ      té?_ devā́saḥ = sváravaḥ tasthivā́ṃsaḥ      M        —   ———   ◡◡—   —◡——   (11)
d.     prajā́vad asmé didhiṣantu rátnam      prajā́vat asmé?_ = didhiṣantu rátnam      M        ◡—◡   ——   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: yā́n vo náro devayánto nimimyúr vánaspate svádhitir vā tatákṣa
té devā́saḥ sváravas tasthivā́ṃsaḥ prajā́vad asmé didhiṣantu rátnam
Pada-Pāṭha: yān | vaḥ | naraḥ | deva-yantaḥ | ni-mimyuḥ | vanaspate | sva-dhitiḥ | vā | tatakṣa | te | devāsaḥ | svaravaḥ | tasthi-vāṃsaḥ | prajāvat | asme iti | didhiṣantu | ratnam
Van Nooten & Holland (2nd ed.): yā́n vo náro devayánto nimimyúr vánaspate svádhitir vā tatákṣa
té devā́saḥ sváravas tasthivā́ṃsaḥ prajā́vad asmé didhiṣantu rátnam [buggy OCR; check source]
Griffith: 6, Ye whom religious men have firmly planted; thou Forest Sovran whom the axe hath fashioned,-
Let those the Stakes divine which here are standing be fain to grant us wealth with store of children.
Geldner: Ihr, die die gottergebenen Männer eingesenkt haben oder die die Axt behauen hat, o Baum, diese göttlichen Pfosten stehen da und sollen uns kindereichen Schatz zu gewinnen suchen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search