Rig-Veda 2.023.17

SaṃhitāSāša-PāṭhaLabels    Parse
a.     víšvebhyo hí tvā bhúvanebhiyas pári      víšvebhyaḥ hí tvā = bhúvanebhyaḥ pári      M        ———   —   —   ◡◡—◡—   ◡◡   (12)
b.     tváṣṭā́janat sā́manaḥ-sāmanaḥ kavíḥ      tváṣṭā ájanat = sā́mnaḥ-sāmnaḥ kavíḥ      M        ——◡—   —◡——◡—   ◡—   (12)
c.     sá ṛṇacíd ṛṇayā́ bráhmaṇas pátir      sáḥ ṛṇacít = ṛṇayā́ḥ bráhmaṇaḥ pátiḥ      M        ◡   ◡◡◡   ◡◡—   —◡—   ◡—   (12)
d.     druhó hantā́ mahá ṛtásya dhartári      druháḥ hantā́ = maháḥ ṛtásya dhartári      M        ◡—   ——   ◡◡   ◡—◡   —◡◡   (12)

Labels:M: genre M  
Aufrecht: víšvebhyo hí tvā bhúvanebhyas pári tváṣṭā́janat sā́mnaḥ sāmnaḥ kavíḥ
sá ṛṇacíd ṛṇayā́ bráhmaṇas pátir druhó hantā́ mahá ṛtásya dhartári
Pada-Pāṭha: višvebhyaḥ | hi | tvā | bhuvanebhyaḥ | pari | tvaṣṭā | ajanat | sāmnaḥ-sāmnaḥ | kaviḥ | saḥ | ṛṇa-cit | ṛṇa-yāḥ | brahmaṇaḥ | patiḥ | druhaḥ | hantā | mahaḥ | ṛtasya | dhartari
Van Nooten & Holland (2nd ed.): víšvebhyo hí tvā bhúvanebh<i>yas pári tváṣṭā́janat sā́=m<a>naḥ-sām<a>naḥ kavíḥ
sá ṛṇacíd ṛṇayā́ bráhmaṇas pátir druhó hantā́ mahá ṛtásya dhartári [buggy OCR; check source]
Griffith: For Tvastar, he who knows each sacred song, brought thee to life, preeminent o' er all the things that be.
Guilt-scourger, guilt-avenger is Brhaspati, who slays the spoiler and upholds the mighty Law.
Geldner: Denn aus allen Wesen erschuf dich der Seher Tvastri, aus einem jeden Saman. Brahmanaspati ist der Vergelter, der Schuldeinzieher, der Vernichter der Falschheit, der Erhalter der hohen Wahrheit. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search