Rig-Veda 1.169.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     práti ghorā́ṇām étānām ayā́sām      práti ghorā́ṇām = étānām } ayā́sām      M        ◡◡   ———   ———   ◡——   (11)
b.     marútāṃ šṛṇva āyatā́m upabdíḥ      marútām šṛṇve-_ = āyatā́m } upabdíḥ      M        ◡◡—   —◡   —◡—   ◡——   (11)
c.     yé mártiyam pṛtanāyántam ū́mair      yé?_ mártyam = pṛtanāyántam ū́maiḥ      M        —   —◡—   ◡◡——◡   ——   (11)
d.     ṛṇāvā́naṃ ná patáyanta sárgaiḥ      ṛṇāvā́nam ná+_ = patáyanta sárgaiḥ      M        ◡———   ◡   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: práti ghorā́ṇām étānām ayā́sām marútāṃ šṛṇva āyatā́m upabdíḥ
yé mártyam pṛtanāyántam ū́mair ṛṇāvā́naṃ ná patáyanta sárgaiḥ
Pada-Pāṭha: prati | ghorāṇām | etānām | ayāsām | marutām | šṛṇve | āyatām | upabdiḥ | ye | martyam | pṛtanāyantam | ūmaiḥ | ṛṇa-vānam | na | patayanta | sargaiḥ
Van Nooten & Holland (2nd ed.): práti ghorā́ṇām étānām ayā́sām maṛ́tāṃ šṛṇva āyatā́m upabdíḥ
yé márt<i>yam pṛtanāyántam ū́=mair ṛṇāvā́=naṃ ná patáyanta sárgaiḥ [buggy OCR; check source]
Griffith: Heard is the roar of the advancing Maruts, terrific, glittering, and swiftly moving,
Who with their rush o' erthrow as' twere a sinner the mortal who would fight with those who love him
Geldner: Das Getrappel der Antilopen der herankommenden grausigen unverzagten Marut hallt wieder, die den angriffslustigen Sterblichen mit ihren hilfreichen Schwärmern wie einen Schuldner überfallen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search