Rig-Veda 1.162.19

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ékas tváṣṭur ášuvasyā višastā́      ékaḥ tváṣṭuḥ = ášvasyā+ } višastā́      P        ——   —◡   ◡◡——   ◡——   (11)
b.     duvā́ yantā́rā bhavatas tátha rtúḥ      dvā́ yantā́rā = bhavataḥ } táthā ṛtúḥ      P        ◡—   ———   ◡◡—   ◡—   —   (11)
c.     yā́ te gā́trāṇām ṛtuthā́ kṛṇómi      yā́ te-_ gā́trāṇām = ṛtuthā́ } kṛṇómi      P        —   —   ———   ◡◡—   ◡—◡   (11)
d.     tā́-tā píṇḍānām prá juhomi agnáu      tā́-tā píṇḍanām = prá juhomi agnáu      P        ——   ———   ◡   ◡—◡   ——   (11)

Labels:P: popular  
Aufrecht: ékas tváṣṭur ášvasyā višastā́ dvā́ yantā́rā bhavatas tátha ṛtúḥ
yā́ te gā́trāṇām ṛtuthā́ kṛṇómi tā́ tā píṇḍānām prá juhomy agnáu
Pada-Pāṭha: ekaḥ | tvaṣṭuḥ | ašvasya | vi-šastā | dvā | yantārā | bhavataḥ | tathā | ṛtuḥ | yā | te | gātrāṇām | ṛtu-thā | kṛṇomi | tātā | piṇḍānm | pra | juhomi | agnau
Van Nooten & Holland (2nd ed.): ékas tváṣṭur áš<u>vasyā višastā́=d<u>vā́=yantā́=rā bhavatas tátha <r>túḥ
yā́=te gā́=trāṇām ṛtuthā́=kṛṇómi tā́=-tā píṇḍānām prá juhom<i> agnáu [buggy OCR; check source]
Griffith: Of Tvastar's Charger there is one dissector, -- this is the custom-two there are who guide him.
Such of his limbs as I divide in order, these, amid the balls, in fire I offer.
Geldner: Einer ist der Zerleger des Rosses des Tvastri, zwei sind es, die es halten. So ist das richtige Verhältnis. So viele deiner Körperteile ich nach der Reihenfolge herrichte, so viele Klösse opfere ich ins Feuer. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search