Rig-Veda 1.112.17

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhiḥ páṭharvā jáṭharasya majmánā      yā́bhiḥ páṭharvā = jáṭharasya majmánā      M        ——   ◡——   ◡◡—◡   —◡—   (12)
b.     agnír nā́dīdec citá iddhó ájman ā́      agníḥ ná ádīdet = citáḥ iddháḥ ájman ā́      M        ——   ———   ◡◡   —◡   —◡   —   (12)
c.     yā́bhiḥ šáryātam ávatho mahādhané      yā́bhiḥ šáryātam = ávathaḥ } mahādhané-_      M        ——   ——◡   ◡◡—   ◡—◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhiḥ páṭharvā jáṭharasya majmánāgnír nā́dīdec citá iddhó ájmann ā́
yā́bhiḥ šáryātam ávatho mahādhané tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | paṭharvā | jaṭharasya | majmanā | agniḥ | na | adīdet | citaḥ | iddhaḥ | ajman | ā | yābhiḥ | šaryātam | avathaḥ | mahādhane | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́=bhiḥ páṭharvā jáṭharasya majmánā <a>gnír nā́=dīdec citá iddhó ájman ā́=
yā́bhiḥ šáryātam ávatho mahādhané tā́bhir ū ṣú ūtíbhir ašvinā́ gatam [buggy OCR; check source]
Griffith: Wherewith Patharva, in his majesty of form, shone in his course like to a gathered kindled fire;
Wherewith ye helped Saryata in the mighty fray, -- Come hither unto us, O Asvins, with those aids.
Geldner: Mit denen Patharvan kraft seines bauchigen Wagens wie geschichtetes entzündetes Feuer leuchtete in der Rennbahn, mit denen ihr dem Saryata beistandet im Kampf um den grossen Siegerpreis, - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search