Rig-Veda 1.112.15

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhir vamráṃ vipipānám upastutáṃ      yā́bhiḥ vamrám = vipipānám } upastutám      M        ——   ——   ◡◡—◡   ◡—◡—   (12)
b.     kalíṃ yā́bhir vittájāniṃ duvasyáthaḥ      kalím yā́bhiḥ = vittájānim } duvasyáthaḥ      M        ◡—   ——   —◡——   ◡—◡—   (12)
c.     yā́bhir víašvam utá pṛ́thim ā́vataṃ      yā́bhiḥ vyàšvam = utá pṛ́thim ā́vatam      M        ——   ◡—◡   ◡◡   ◡◡   —◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhir vamráṃ vipipānám upastutáṃ kalíṃ yā́bhir vittájāniṃ duvasyáthaḥ
yā́bhir vya |švam utá pṛ́thim ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | vamram | vi-pipānam | upa-stutam | kalim | yābhiḥ | vitta-jānim | duvasyathaḥ | yābhiḥ | vi-ašvam | uta | pṛthim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́bhir vamráṃ vipipānám upastutáṃ kalíṃ yā́bhir vittájāniṃ duvasyáthaḥ
yā́=bhir v<í>ašvam utá pṛ́thim ā́=vataṃ tā́=bhir ū ṣú ūtíbhir ašvinā́=gatam [buggy OCR; check source]
Griffith: Wherewith ye honoured the great drinker Vamra, and Upastuta and Kali when he gained his wife,
And lent to Vyasva and to Prthi favouring help, -- Come hither unto us, O Asvins, with those aids.
Geldner: Deren ihr den Vamra, den Ausschlürfer, den Upastuta, deren ihr den Kali, der ein Weib fand, würdiget, mit denen ihr dem Vyasva und Prithi beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search