Rig-Veda 1.112.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhiḥ síndhum mádhumantam ásašcataṃ      yā́bhiḥ síndhum = mádhumantam } ásašcatam      M        ——   ——   ◡◡—◡   ◡—◡—   (12)
b.     vásiṣṭhaṃ yā́bhir ajarāv ájinvatam      vásiṣṭham yā́bhiḥ = ajarau } ájinvatam      M        ◡——   —◡   ◡◡—   ◡—◡—   (12)
c.     yā́bhiḥ kútsaṃ šrutáryaṃ náryam ā́vataṃ      yā́bhiḥ kútsam = šrutáryam náryam ā́vatam      M        ——   ——   ◡——   —◡   —◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhiḥ síndhum mádhumantam ásašcataṃ vásiṣṭhaṃ yā́bhir ajarāv ájinvatam
yā́bhiḥ kútsaṃ šrutáryaṃ náryam ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | sindhum | madhu-mantam | asašcatam | vasiṣṭham | yābhiḥ | ajarau | ajinvatam | yābhiḥ | kutsam | šrutaryam | naryam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́bhiḥ síndhum mádhumantam ásašcataṃ vásiṣṭhaṃ yā́bhir ajarāv ájinvatam
yā́bhiḥ kútsaṃ šrutáryaṃ náryam ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam [buggy OCR; check source]
Griffith: Wherewith ye quickened the most sweet exhaustless flood, and comforted Vasistha, ye who ne' er decay;
And to Srutarya, Kutsa, Narya gave your help, -- Come hither unto us, O Asvins, with those aids.
Geldner: Mit denen ihr den Strom honigreich, unversieglich machtet, mit denen ihr Alterlosen den Vasistha erquicktet, mit denen ihr dem Kutsa, dem Srutarya, dem Narya beistandet - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search