Rig-Veda 1.088.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ vidyúnmadbhir marutaḥ      ā́ vidyúnmadbhiḥ marutaḥ      MU        —   ————   ◡◡—   (8)
b.     suarkái ráthebhir yāta      svarkáiḥ ráthebhiḥ yāta      MU        ◡——   ◡——   —◡   (8)
c.     ṛṣṭimádbhir ášvaparṇaiḥ      ṛṣṭimádbhiḥ ášvaparṇaiḥ      MU        —◡—◡   —◡——   (8)
d.     ā́ várṣiṣṭhayā na iṣā́      ā́ várṣiṣṭhayā naḥ iṣā́      MU        —   ——◡—   ◡   ◡—   (8)
e.     váyo ná paptatā sumāyāḥ      váyaḥ ná+_ paptatā+ sumāyāḥ      MU        ◡—   ◡   —◡—   ◡——   (9)

Labels:M: genre M   U: uneven lyric  
Aufrecht: ā́ vidyúnmadbhir marutaḥ svarkái ráthebhir yāta ṛṣṭimádbhir ášvaparṇaiḥ
ā́ várṣiṣṭhayā na iṣā́ váyo ná paptatā sumāyāḥ
Pada-Pāṭha: ā | vidyunmat-bhiḥ | marutaḥ | su-arkaiḥ | rathebhiḥ | yāta | ṛṣṭimat-bhiḥ | ašva-parṇaiḥ | ā | varṣiṣṭhayā | naḥ | iṣā | vayaḥ | na | paptata | su-māyāḥ
Van Nooten & Holland (2nd ed.): ā́=vidyúnmadbhir marutaḥ s<u>arkái ráthebhir yāta ṛṣṭimádbhir ášvaparṇaiḥ
ā́=várṣiṣṭhayā na iṣā́ váyo ná paptatā sumāyāḥ [buggy OCR; check source]
Griffith: COME hither, Maruts, on your lightning laden cars, sounding with sweet songs, armed with lances, winged with steeds.
Fly unto us with noblest food, like birds, O ye of mighty power.
Geldner: Kommet her, Marut, auf blitzenden, von schönem Gesang begleiteten, speerestarrenden, rossebeschwingten Wagen! Flieget gleich den Vögeln zu uns mit dem höchsten Labsal, ihr Zauberkünstler! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search